श्री गुरुमहिमा

श्री गुरुमहिमा
कालिकाराधको नित्यं ज्ञानदीक्षा प्रदायकः।
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक ॥१
रहः पूजनसन्तुष्ठो महादेवी प्रपूजकः
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक ॥२
गीतारहस्यवक्ता यः महानिर्वाणदायकः।
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक ॥३
वेदाद्वैतमताचार्यो सर्वलोकैकदेशिकः।
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक ॥४
ऊर्ध्वरेता महाज्ञानी शिष्यानुग्रहकारकः
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक ॥५
जगद्वन्द्यो मुनिश्रेष्ठस्तत्त्वज्ञानप्रदायकः।
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक
करुणामुदितासिन्धुर्भक्तितत्त्वप्रबोधकः
गुरुदेव नमस्तुभ्यं निर्वाणपीठनायक ॥७
आचार्योऽधिगतस्तत्त्वंमुक्तिज्ञानप्रदायकः।

विश्वदेव
नमस्तुभ्यं निर्वाणपीठनायक ॥८
अनन्तविरचिता गुरुमहिमा

कठोपनिषद

3rd Mantra 
(तृतीय मन्त्र)

स त्वं प्रियान् प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्त्राक्षीः।
नैतां सृडकां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥
(यमराज ने कहा) हे नचिकेता ! वह तुम हो कि जिसने प्रिय प्रतीत होने वाले और प्रिय रूपवाले भोगों को सोच-समझकर छोड़ दिया, इस बहुमूल्य रत्नमाला को भी स्वीकार नहीं किया जिस (के प्रलोभन) में अधिकांश लोग फँस जाते हैं।
(Yama said) "O Nachiketa! You wisely renounced what was appear as pleasurable or what was of the form of pleasure, you have not even accepted this necklace with valuable pearls, to which majority of the people greedily attached to."